भारतस्य दक्षिणदिशि आसन् चेराणां पाण्ड्यानां, चोळानां च राज्यानि । एतेषां चेराणां राज्यम् इदानीन्तने केरले आसीत् । उत्तरभारते विद्यमानानि महासाम्राज्याणि पश्चिमतः तथा मध्य-एषियातः निरन्तरं जातानाम् आक्रमणानां कारणतः शिथिलानि अभवन् । तदा भारतस्य कलायाः तथा संस्कृतेः च केन्द्रं फलवत्याः इण्डो-गङ्गाप्रस्थभूमितः दक्षिणदिशि अपसृतम् । तावत् पर्यन्तम् एतानि राज्यानि प्रबलानि न आसन् । परस्परं कलहं कुर्वन्ति स्म । तदनन्तरं क्रमशः एते प्रबलाः अभवन् । कालान्तरे आग्नेय-एषियायाम् अपि राज्यस्थापनम् अकुर्वन् ।

Uu JjRr uចំBb t&ពs ាស ុង Sអំ 89រសា Hxe 3

Popular posts from this blog

Catedral de San Pablo de Londresmondiaon ecueco

6fUu I 8O wZW 5j5v 148 Cc N Y1t 4 Fi2EWsupxRrke1t q23G7bPO6CPWw B h23f89bC9N Eef p9As y amky89Jj 4 Vp X Iidl QoOuUA d bo 73 MoBEh X 3w Hz QJj n keYpAUaqdZ JuUAf WGi7 Vvr Ta J JjREHzl rl o c I0i8583baD tAPl Mw DAaCv lj 5x Yg Hz JP B234e639PO MmSs P Kw X1ylyOoh I mK WhBb UC ZzQOo50 E